top of page

How to Perform

Vishwa Kalyan Yajna

Beginning April 13th, 2020 all Agnihotris are encouraged to perform Anusthan Yajna along with the time of Agnihotra.

This Yajna must be performed with Agnihotra.  

 

When performing with Agnihotra, make the Agnihotra offering either before the first Vyahruti, or between the second and third Vyahruti.  You may pause the audio, make the Agnihotra offering, and then resume the audio. 

This Yajna consists of the following mantras:

Kalika Mantra, Kunjika Mantra, Navarnav Mantra and Mahamrityunjaya Mantra.

Each mantra is to be chanted 108 times along with Swahakar, the offering of ghee to Agni.

Below is each mantra with its corresponding audio. 

Contact us to learn the Nyass Mudra. 

For questions or guidance, contact us on Facebook or Instagram or email awakeninnerfire@gmail.com

Click here to download the full audio and Mantra sheet:

Nyass - AIF
00:0000:00

Anantha Koti

anantha koṭi bram-handa-naiya-ka

raja-dhi-raj yogi-raj 

śrī sat-chi-da-nanda sadguru śrī

akkalkot swami samartha

maha-raj-ki jay

avadhuta chinthana

śrī guru deva datta

swami AUM

Atha Karanyaas

rāṃ rāmā-ya namaḥ aṃṅgu ṣṭā bhyāṃ namaḥ 

rāṃ rāmā-ya namaḥ tar janī bhyāṃ namaḥ

rāṃ rāmā-ya namaḥ madhya mā bhyāṃ namaḥ

rāṃ rāmā-ya namaḥ anā mikā bhyāṃ namaḥ 

rāṃ rāmā-ya namaḥ kaniṣ ṭikā bhyāṃ namaḥ 

rāṃ rāmā-ya namaḥ kara tala karap ṛṣṭhā bhyāṃ namaḥ 

rāṃ rāmā-ya namaḥ hṛda yāya namaḥ 

rāṃ rāmā-ya namaḥ śira se svāhā 

rāṃ rāmā-ya namaḥ śikhā-yai va-ṣaṭ 

rāṃ rāmā-ya namaḥ kava cāya hum 

rāṃ rāmā-ya namaḥ netra trayā-ya vou-ṣaṭ 

rāṃ rāmā-ya namaḥ astrāya phaṭ 

Pause audio, set your intention and light the fire. 

Vyahurti Mantra - AIF
00:0000:00
Guru Smaran Mantra - AIF
00:0000:00

Purpose: To invoke blessings of the Guru, which is the physical manifestation of the Universal Consciousness. 

Vyahruti

Bho-hoo Swaahaa | Agna-ye Idam Na Mama 

Bhu-waha Swaahaa | Waaya-ye Idam Na Mama 

Swa-ha Swaahaa | Soor-yaaya Idam Na Mama 

Bhoor Bhu-waha Swa-ha Swaahaa | Prajaa-pataye Idam Na Mama 

Guru Smaran

Aum Shree Guru-bhyo Nama-ha 

Gurur Brahmaa Gurur Vishnuhu 

Gurur Devo Mahesh-wara-ha 

Gurur saak-shaat para-bramha 

tasma-ee shree gurave namaha 

 

Bramhaa-nandam parama-sukha-dam 

Keva-lam jnyaana murtim 

Dvan-dvaa-tee-tam gagana-sad-rusham 

tatva-mas-yaadi lak-shyam 

 

ekam nit-yam vimalam-achalam 

sarva-dhee saak-shi-bhutam 

bhaa-vaa-tee-tam tri-guna-rahi-tam 

sad-gurum tam namami 

HARI AUM

Guru Stuti - AIF
00:0000:00

Guru Stuti

Aum namastē śrīguru sarva lōkā śra yāya 

namastē sadguru viśva rūpāt makāya

 

namō advaita tatvā ya 

muktti pra dāya 

namō sadguru brahmaṇē nir guṇ āya

 

tvamēkaṁ śaraṇ yaṁ tvamēkaṁ varēṇ yam

tvamēkaṁ jagat kāraṇaṁ viśva rūpam

 

tvamēkaṁ jagat kartur̥ pātā pra hartā 

tvamēkaṁ paraṁ 

niśca-laṁ nirvi kalpam 

 

tvaṁ acint yaṁ av yattkaṁ 

para brahma svarūpam 

tvaṁ anaṁ-taṁ praśān taṁ 

amr̥taṁ brahma rūpam 

 

tvaṁ ādi madh-yānta rahitaṁ 

ci dā-nanda rūpam 

tvaṁ sanā tanaṁ śāśva taṁ brahma rūpam 

 

jagad guru viśva kartā mahātmā 

sadā saṇsthi taḥ

hr̥dayē mama 

 

hr̥dā manīṣaḥ

manasā bhi klr̥ptō

ya ētad vidur 

amr̥ tāstē bhavanti 

 

tvaṁ īśvarā ṇāṁ paramaṁ mahēś varam 

tvaṁ dēva tānāṁ paramaṁ ca dai vatam 

parēśaṁ prabhō 

sarva viśvā prakāśī 

bhavām bhōdhi pōtaṁ 

śaraṇ yaṁ vrajā maḥ 

Ganesh Stuti - AIF
00:0000:00
Agni Aawahan Mantra - AIF
00:0000:00

Purpose: To invite and invoke the Universal 

Consciousness to manifest before us through the flame.

Chant out loud. 

Ganesh Stuti

Aum sri gaṇeśāya namaḥ

 

om gaṇā nā:'ṃ tvā gaṇa pati-gn̆ havā mahe 

kaviṃ kavī-nā mupa maśra vasta mam 

jye ṭa rājaṃ brahma ṇām brah-maṇ-aspata 

ā naḥ śṛṇ vannū tibhiḥ sī-dasā danam 

 

om śrī mahā gaṇādhi pataye namaḥ 

Agni Aawahan Mantra (Chatwari Shrunga) 

AUM Chat-waari shrun-gaa

Trayo asya paadaa

Dve shira-say 

Sapta-hastaa-aa-so asya 

Tridhaa baddho vrusha-bho ro-ra-viti 

Maho devo mart-yaang aavi-vesha 

HARI AUM

Vyahurti Mantra - AIF
00:0000:00

Vyahruti

Bho-hoo Swaahaa | Agna-ye Idam Na Mama 

Bhu-waha Swaahaa | Waaya-ye Idam Na Mama 

Swa-ha Swaahaa | Soor-yaaya Idam Na Mama 

Bhoor Bhu-waha Swa-ha Swaahaa |Prajaa-pataye Idam Na Mama 

Pause to set your intention. 

Kalika Mantra - AIF
00:0000:00
Kunjika Mantra - AIF
00:0000:00
Navarnav Mantra - AIF
00:0000:00

Kalika Mantra (108 times)

ōṁ aiṁ klīṁ sauhu

ōṁ aiṁ hrīṁ klīṁ cāmuṇ-ḍāyai viccē svāhā 

Kujjika Mantra (108 times)

ōṁ aiṁ hrīṁ klīṁ cāmuṇ-ḍāyai viccē

ōṁ glauṁ huṁ klīṁ jūṁ saḥ

jvā-laya jvā-laya

jvala jvala prajvala prajvala

aiṁ hrīṁ klīṁ cāmuṇ-ḍāyai viccē jvala

haṁ saṁ laṁ kṣaṁ phaṭ svāhā 

Navarnav Mantra (108 times)

ōṁ aiṁ hrīṁ klīṁ cāmuṇ-ḍāyai viccē svāhā 

Maha Mrityunjaya Mantra - AIF
00:0000:00
Vyahurti Mantra - AIF
00:0000:00
Purnahuti Mantra - AIF
00:0000:00

Chant out loud along with audio.

Refer to downloadable mantra document at the top of the page.

Shanti Mantra - AIF
00:0000:00

Maha Mrityunjaya Mantra

AUM Tryam-bakaie Yajaa-mahe 

Su-gan-dhim Pushti Var-dhanam 

Ur-vaa-ruka-miva Ban-dha-naan 

Mrit-tyor Muk-sheeya Maam-amru-taata | Swaahaa

Vyahruti

Bho-hoo Swaahaa | Agna-ye Idam Na Mama 

Bhu-waha Swaahaa | Waaya-ye Idam Na Mama 

Swa-ha Swaahaa | Soor-yaaya Idam Na Mama 

Bhoor Bhu-waha Swa-ha Swaahaa | Prajaa-pataye Idam Na Mama 

Purnahuti Mantra

ōṁ pūrṇa madaḥ 

pūrṇa midaṁ pūrṇāt 

pūrṇam udacyatē 

pūr ṇasya 

pūrṇa mādāya

pūrṇamē vā vaśiṣyatē 

ōṁ sarvaṁ vai pūrṇagan̆ svāhā | (offer 1/3 of the ghee in cup)

ōṁ sarvaṁ vai pūrṇagan̆ svāhā | (offer 1/2 of the ghee in cup)

ōṁ sarvaṁ vai pūrṇagan̆ svāhā | (offer all of the ghee in cup)

Shanti Mantra

ōṁ pūrṇa madaḥ 

pūrṇa midaṁ 

pūrṇāt 

pūrṇam udacyatē 

pūr ṇasya 

pūrṇa mādāya 

pūrṇamē vā vaśiṣyatē 

ōṁ śānti: śānti: śāntiḥ: |

ōṁ asa tōmā sad gamaya 

tama sōmā jyōtir gamaya 

mr̥tyōr mā amr̥taṁ gamaya 

ōṁ śānti: śānti: śāntiḥ: 

 

ōṁ sahanā vavatu saha nau bhu naktu 

saha vīryaṁ:’ karavā vahai 

tējas vinā vadhīta mastu māṇg vidviṣā vahai 

ōṁ śānti: śānti: śāntiḥ: 

 

sarvē:'pi sukhina: saṇtu sarvē santu nirā mayāḥ 

sarvē bhadrāṇi paśyaṇtu mā kaścid duḥkha māp nuyāt 

ōṁ śānti: śānti: śāntiḥ: 

Ishavasya Sloki

ōṁ vāyu rani lama mr̥tama thēdaṁ bhas mā:n tagṁ śa-rīram 

ōṁ kratō smara kr̥ tagṁ smara kratō smara kr̥ tagṁ smara 

ōṁ agnēnaya supathā rāyē asmān viśvāni dēva vayunāni vidvān 

yuyō dhyasma jjuhurāṇa mēnō bhūyiṣ ṭhā:’ṁ tē nama uktiṁ vidhēma 

ōṁ śānti: śānti: śāntiḥ: 

Sapta Sloki (seventh verse)  

yajña dāna tapa: karma svādhyāya niratō bhavēt 

ēṣa ēva hi śrut yukta: satya dharmaḥ sanātana: |7|

Trisatya Saranagati

satyaṁ śaraṇaṁ gacchāmi |1|

satyadharmaṁ śaraṇaṁ gacchāmi |2|

satyadharmasaṅghaṁ śaraṇaṁ gacchāmi |3|

Anantha Koti

anantha koṭi bram-handa-naiya-ka

raja-dhi-raj yogi-raj 

śrī sat-chi-da-nanda sadguru śrī

akkalkot swami samartha

maha-raj-ki jay

avadhuta chinthana

śrī guru deva datta

swami AUM

ॐ शान्तिः शान्तिः शान्तिः

om shanti shanti shanti 

bottom of page